B 103-12(3) Samādhipūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 103/12
Title: Samādhipūjā
Dimensions: 25 x 13.5 cm x 50 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2262
Remarks:


Reel No. B 103-12 Inventory No. 2740

Title Cakrasaṃvarodayasamādhipūjāsaṃgraha

Remarks This is the first part of a MTM which also contains the text the Rāśiphala

Subject karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari ( pracalita )

Material thyāsaphu

State complete

Size 31.0 x 15.0 cm

Folios 41

Lines per Folio 7, 8

Place of Deposit NAK

Accession No. 3/597

Used for edition

Manuscript Features

There is pūjāvidhi (worship ritual) text related to this text after colophon from exp 32 to 35

Excerpts

Beginning

oṃ namaḥ śrīguruvajrasatvāya ||

pūjābhala jojalape ||

oṃ svasti śrīmakṣamaṃḍale ruṃkādha sumeru(2)parvvatarājasya dakṣiṇāṃpate yehaṃ cambodhipe māhānāma lokadhātu bharttakhaṇḍe jambūdvipe hematpāse (3) śrīnepālamaṃṇḍale āryyāvarttadese puṃnyamanubhūmī vāsukikṣatre śrī svayambhūcaityasthāne śrīvande(4)puradese sasvatniryyāyāṃ pūrvvatkoṇe prabhāmatyāyāṃ urttakoṇe vāgamatyāyāṃ pacchimakoṇe paṃcaniryyā(5)yāṃ dakhiṇakone vigatdravyaṃ manimaṃdravya manukulanivāraṇaṃ śubhamastu adya || thana adya kā || jathā gva(6)tra jathā nāma nesyaṃ hlāyā totra bone ||

(exp.2t1-6)

End

oṃ (7) vyāghracarmmāṃvaradharāya huṁ phaṭ

oṃ mahādhumāṃdhakkārāya vajapuṣpāya huṁ phaṭ ||

paṃ pra pu rā ghaṃ vā (8) to ||

oṃ nama bhagavate vajravārāhī ivaṃkārasamā

śīrasahajānandarupinī prajñā ājñā dhyāna rupi(exp.32b1)nī śrīvajrayonī || ityādī || thana devasvarupanaṃ jāpa || pādyādi pūṣpaṃnyāsa ||

(exp.32t6-32b1)

Colophon

iti cakrasambarodayesamādhī(2)pūjāsaṃgraha samāptaṃ || ||

(exp32b1-2)

Microfilm Details

Reel No. B 103/12Aa

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp.1-35

Catalogued by KT/JM

Date 04-01-2005

Bibliography